Bhagwat Geeta – 16 1-3

श्रीभगवानुवाच |
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थिति: |
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् || 1||
अहिंसा सत्यमक्रोधस्त्याग: शान्तिरपैशुनम् |
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् || 2||
तेज: क्षमा धृति: शौचमद्रोहोनातिमानिता |
भवन्ति सम्पदं दैवीमभिजातस्य भारत || 3||

śhrī-bhagavān uvācha
abhayaṁ sattva-sanśhuddhir jñāna-yoga-vyavasthitiḥ
dānaṁ damaśh cha yajñaśh cha svādhyāyas tapa ārjavam
ahinsā satyam akrodhas tyāgaḥ śhāntir apaiśhunam
dayā bhūteṣhv aloluptvaṁ mārdavaṁ hrīr achāpalam
tejaḥ kṣhamā dhṛitiḥ śhaucham adroho nāti-mānitā
bhavanti sampadaṁ daivīm abhijātasya bhārata

śhrī-bhagavān uvācha—the Supreme Divine Personality said; 
abhayam—fearlessness; 
sattva-sanśhuddhiḥ—purity of mind; 
jñāna—knowledge; 
yoga—spiritual; 
vyavasthitiḥ—steadfastness; 
dānam—charity; 
damaḥ—control of the senses; 
cha—and; 
yajñaḥ—performance of sacrifice; 
cha—and; 
svādhyāyaḥ—study of sacred books; 
tapaḥ—austerity; 
ārjavam—straightforwardness; 
ahinsā—non-violence; 
satyam—truthfulness; 
akrodhaḥ—absence of anger; 
tyāgaḥ—renunciation; 
śhāntiḥ—peacefulness; 
apaiśhunam—restraint from fault-finding; 
dayā—compassion; 
bhūteṣhu—toward all living beings; 
aloluptvam—absence of covetousness; 
mārdavam—gentleness; 
hrīḥ—modesty; 
achāpalam—lack of fickleness; 
tejaḥ—vigor; 
kṣhamā—forgiveness; 
dhṛitiḥ—fortitude; 
śhaucham—cleanliness; 
adrohaḥ—bearing enmity toward none; 
na—not; 
ati-mānitā—absence of vanity; 
bhavanti—are; 
sampadam—qualities; 
daivīm—godly; 
abhijātasya—of those endowed with; 
bhārata—scion of Bharat